B 366-20 Gopūjāvidhi
Manuscript culture infobox
Filmed in: B 366/20
Title: Gopūjāvidhi
Dimensions: 22.9 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7594
Remarks:
{| align="right"
| |}
Reel No. B 366/20
Inventory No. 39530
Title Gopūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanakrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size x cm
Binding Hole(s)
Folios 2
Lines per Folio 6–7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ||"go" || "pū" || and in the lower right-hand margin under the word || rāmaḥ ||
Scribe Sūryanātha-adhīkāri
Date of Copying 19\74\3\19\3
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/7594
Manuscript Features
Excerpts
«Beginning»
|| śrīḥ ||
atha gopūjāvidhiḥ ||
saṃkalpaṃ kṛtvā || āvāhanam ||
āvāhayāmy ahaṃ devīṃ trailokyeṣu ca mātaram ||
yasyāḥ śaraṇaḥm(!) āviṣṭaḥ sarvapāpaiḥ pramucyate ||
ity āvāhya || aṅgapūjanam || goḥ agrapādābhyāṃ namaḥ || gopṛṭḥapādābhyāṃ namaḥ || gorāspāya? namaḥ || gośṛgāntarāya namaḥ || goskandhāya namaḥ || goḥ pṛṣṭāya(!) namaḥ || goḥ pucchāya namaḥ || eṣu sthāneṣu pratyekam akṣatapuṣpaiś ca pūjayet || dhūpam || gaur dhūpa(!) pratigṛhyatām || dīpam ||
ānandakṛt sarvaloke devānāṃ ca sadā priyaḥ ||
gaus tvaṃ pāhi jaganmāta(!) dīpo ⌠ʼ⌡yaṃ pratigṛhyatām || (fol. 1v1–6)
«End»
yā lakṣmīḥ sarvadevānāṃ yā ca devī ca rohiṇī ||
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu ||
viṣṇor vakṣasi sā devī svāhā yā ca vibhāvasoḥ ||
candrārkaśaktiśakraḥ(!) śrī(!) sā dhenu(!) varadā mama ||
prārthanā ||
gavāmaṅgeṣu pratiṣṭhanti bhuvanāni caturdaśa
yasmā(!) tasmāc chivaṃm(!) esyād ihaloke paratra ca ||
yasmā(!) tvaṃ pṛthivī sarvā dheno keśavasannibhe ||
sarvapāpaharo nityam ataḥ śānti(!) prayaccha me || daṇḍavat praṇamya || (fol. 2r6–2v4)
«Colophon»
iti gopūjāvidhiḥ || || 1974 /3/19/3 likhitam idaṃ sūryanātha-adhīkāriṇā || || (fol. 2v4– 5)
Microfilm Details
Reel No. B 366/20
Date of Filming 15-11-1972
Exposures 4
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by DS
Date 07-08-2013
Bibliography