B 366-20 Gopūjāvidhi

Manuscript culture infobox

Filmed in: B 366/20
Title: Gopūjāvidhi
Dimensions: 22.9 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7594
Remarks:

{| align="right"

| 
|}



Reel No. B 366/20

Inventory No. 39530

Title Gopūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanakrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size x cm

Binding Hole(s)

Folios 2

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ||"go" || "pū" || and in the lower right-hand margin under the word || rāmaḥ ||

Scribe Sūryanātha-adhīkāri

Date of Copying 19\74\3\19\3

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7594

Manuscript Features

Excerpts

«Beginning»

|| śrīḥ ||

atha gopūjāvidhiḥ ||

saṃkalpaṃ kṛtvā || āvāhanam ||

āvāhayāmy ahaṃ devīṃ trailokyeṣu ca mātaram ||

yasyāḥ śaraṇaḥm(!) āviṣṭaḥ sarvapāpaiḥ pramucyate ||

ity āvāhya || aṅgapūjanam || goḥ agrapādābhyāṃ namaḥ || gopṛṭḥapādābhyāṃ namaḥ || gorāspāya? namaḥ || gośṛgāntarāya namaḥ || goskandhāya namaḥ || goḥ pṛṣṭāya(!) namaḥ || goḥ pucchāya namaḥ || eṣu sthāneṣu pratyekam akṣatapuṣpaiś ca pūjayet || dhūpam || gaur dhūpa(!) pratigṛhyatām || dīpam ||

ānandakṛt sarvaloke devānāṃ ca sadā priyaḥ ||

gaus tvaṃ pāhi jaganmāta(!) dīpo ⌠ʼ⌡yaṃ pratigṛhyatām || (fol. 1v1–6)


«End»

yā lakṣmīḥ sarvadevānāṃ yā ca devī ca rohiṇī ||

dhenurūpeṇa sā devī mama pāpaṃ vyapohatu ||

viṣṇor vakṣasi sā devī svāhā yā ca vibhāvasoḥ ||

candrārkaśaktiśakraḥ(!) śrī(!) sā dhenu(!) varadā mama ||

prārthanā ||

gavāmaṅgeṣu pratiṣṭhanti bhuvanāni caturdaśa

yasmā(!) tasmāc chivaṃm(!) esyād ihaloke paratra ca ||

yasmā(!) tvaṃ pṛthivī sarvā dheno keśavasannibhe ||

sarvapāpaharo nityam ataḥ śānti(!) prayaccha me || daṇḍavat praṇamya || (fol. 2r6–2v4)


«Colophon»

iti gopūjāvidhiḥ || || 1974 /3/19/3 likhitam idaṃ sūryanātha-adhīkāriṇā || || (fol. 2v4– 5)

Microfilm Details

Reel No. B 366/20

Date of Filming 15-11-1972

Exposures 4

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 07-08-2013

Bibliography